A 419-19 Bhṛgumuhūrta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/19
Title: Bhṛgumuhūrta
Dimensions: 27 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2785
Remarks:


Reel No. A 419-19 Inventory No. 11696

Title Bhṛgumuhūrtta

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 11.5 cm

Folios 6

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso

Scribe Devanaṃdaśarmā

Date of Copying VS 1906

Place of Deposit NAK

Accession No. 5/2785

Manuscript Features

On the exp. 2 is written pustakam idaṃ devanaṃdaśarmaṇaḥ || patrāṇi ṣaṭ6

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

namas kṛtya pravakṣyāmi devadevaṃ janārddanaṃ ||

ahaṃ vararucir nāma tat[t]vaṃ bhārgavabhāṣitaṃ ||(2) || 1 ||

yāni vākyāni śukreṇa pṛ[c]chate vṛtravairiṇe ||

uktāni tāni likhyaṃte graṃthād āhṛtya bhārgavāt || 2 ||

a(3)tha mahendraḥ sudharmāyām ekasmin dine bhārgavam āhūya papraccha ||

bho bhārgava madīyaṃ vanaṃ vahnir dahati iti giraṃ (4) devahūtamukhād ākarṇya gurum āmaṃtrya idam avocat || 3 || (fol. 1v1–4)

End

maṃdavāsaraphalam ||

(10)śaºº yatkiṃcit kaºº āmayopakramaḥ || puºº kaºº śramabāhulyaṃ maiºº kaºº krodhopaśamaḥ || (11) pūºº anarthopaśamanakarma kuryāt puºº nānāvidhadhānyalābhārthaṃ kaºº || saṃºº taḍāgādikārye siddhiḥ || ❁ || (fol. 6r1, 10–11)

Colophon

|| iti bhṛgumuhurttaṃ samāptaṃ || saṃvat 1906 phālgunaśuklacaturthyāṃ maṃdadine devadattaśarmaṇā likhitaṃ svārthaṃ parārthaṃ (2) ca || (fol. 6v1–2)

Microfilm Details

Reel No. A 419/19

Date of Filming 07-08-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 06-06-2006

Bibliography