A 419-19 Bhṛgumuhūrta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/19
Title: Bhṛgumuhūrta
Dimensions: 27 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2785
Remarks:
Reel No. A 419-19 Inventory No. 11696
Title Bhṛgumuhūrtta
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 11.5 cm
Folios 6
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin of the verso
Scribe Devanaṃdaśarmā
Date of Copying VS 1906
Place of Deposit NAK
Accession No. 5/2785
Manuscript Features
On the exp. 2 is written pustakam idaṃ devanaṃdaśarmaṇaḥ || patrāṇi ṣaṭ6
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
namas kṛtya pravakṣyāmi devadevaṃ janārddanaṃ ||
ahaṃ vararucir nāma tat[t]vaṃ bhārgavabhāṣitaṃ ||(2) || 1 ||
yāni vākyāni śukreṇa pṛ[c]chate vṛtravairiṇe ||
uktāni tāni likhyaṃte graṃthād āhṛtya bhārgavāt || 2 ||
a(3)tha mahendraḥ sudharmāyām ekasmin dine bhārgavam āhūya papraccha ||
bho bhārgava madīyaṃ vanaṃ vahnir dahati iti giraṃ (4) devahūtamukhād ākarṇya gurum āmaṃtrya idam avocat || 3 || (fol. 1v1–4)
End
maṃdavāsaraphalam ||
…
(10)śaºº yatkiṃcit kaºº āmayopakramaḥ || puºº kaºº śramabāhulyaṃ maiºº kaºº krodhopaśamaḥ || (11) pūºº anarthopaśamanakarma kuryāt puºº nānāvidhadhānyalābhārthaṃ kaºº || saṃºº taḍāgādikārye siddhiḥ || ❁ || (fol. 6r1, 10–11)
Colophon
|| iti bhṛgumuhurttaṃ samāptaṃ || saṃvat 1906 phālgunaśuklacaturthyāṃ maṃdadine devadattaśarmaṇā likhitaṃ svārthaṃ parārthaṃ (2) ca || (fol. 6v1–2)
Microfilm Details
Reel No. A 419/19
Date of Filming 07-08-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 06-06-2006
Bibliography